帕坦伽利瑜伽经

पतञ्जलि योग सूत्राणि patañjali yōga sūtrāṇi

开篇颂

योगेन चित्तस्य पदेन वाचां ।

मलं शरीरस्य च वैद्यकेन ॥

योऽपाकरोत्तमं प्रवरं मुनीनां ।

पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥

yogena cittasya padena vācāṁ ।

malaṁ śarīrasya ca vaidyakena ॥

yo'pākarottamaṁ pravaraṁ munīnāṁ ।

patañjaliṁ prāñjalirānato'smi ॥

我合十顶礼最尊贵的圣哲帕坦伽利,

他赐予瑜伽净化意识,语法净化语言,

医药净化身体。

आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम् ।

सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम् ॥

ābāhupuruṣākāraṃ śaṅkhacakrāsidhāriṇam ।

sahasraśirasaṃ śvetaṃ praṇamāmi patañjalim ॥

我顶礼帕坦伽利,

他上半身为人形,手持海螺、圆盘和剑,

头顶为千头蛇冠,洁白如水晶。

第一章·三摩地篇

समाधिपादः samādhi pādaḥ

1.1

अथ योगानुशासनम् ॥

atha yōgānuśāsanam ॥

现在,开始瑜伽的教导。

1.2

योगश्चित्तवृत्ति निरोधः ॥

yōgaś citta vṛtti nirōdhaḥ ॥

瑜伽是意识波动的止息。

1.3

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥

tadā draṣṭuḥ svarūpē'vasthānam ॥

于是,见者安住于自身本性。

1.4

वृत्तिसारूप्यमितरत्र ॥

vṛtti sārūpyam itaratra ॥

在其他时候,与波动认同。

1.5

वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥

vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ ॥

波动有五种,痛苦的或不痛苦的。

1.6

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥

pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ॥

正知、谬误、分别知、睡眠、记忆。

1.7

प्रत्यक्षानुमानागमाः प्रमाणानि ॥

pratyakṣānumānāgamāḥ pramāṇāni ॥

正知源于直接认知、推理和圣典。

1.8

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥

viparyayō mithyājñānam atadrūpa pratiṣṭham ॥

谬误是错误的知识,不基于事物的真实形态。

1.9

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥

śabdajñānānupātī vastu śūnyō vikalpaḥ ॥

分别知由言语表达,没有实在性。

1.10

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥

abhāva pratyayālambanā vṛttirnidrā ॥

睡眠是依托于不存在之物的波动。

1.11

अनुभूतविषयासम्प्रमोषः स्मृतिः ॥

anubhūta viṣayāsampramōṣaḥ smṛtiḥ ॥

记忆是未被遗忘的体验。

1.12

अभ्यासवैराग्याभ्यां तन्निरोधः ॥

abhyāsa vairāgyābhyāṃ tannirōdhaḥ ॥

通过修习和不执,可以止息这些波动。

1.13

तत्र स्थितौ यत्नोऽभ्यासः ॥

tatra sthitau yatnō'bhyāsaḥ ॥

修习是努力稳定意识。

1.14

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥

sa tu dīrgha kāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ ॥

长期不间断地以真诚之心修习,基础将稳固。

1.15

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥

dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam ॥

不执是对所见所闻之物无欲求的掌控意识。

1.16

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥

tatparaṃ puruṣa khyātēr guṇavaitṛṣṇyam ॥

至高的不执是认知真我后,对三德无欲求。

1.17

वितर्क विचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥

vitarka vicārānandāsmitārūpānugamāt saṃprajñātaḥ ॥

有想三摩地伴随粗重、细微、喜悦和我慢的体验。

1.18

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥

virāma pratyayābhyāsa pūrvaḥ saṃskāraśēṣō'nyaḥ ॥

无想三摩地通过止息念头而达成,仅留下潜印象。

1.19

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥

bhavapratyayō vidēha prakṛtilayānām ॥

无身者和融入自然者仍有存在的基础。

1.20

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥

śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām ॥

其他人通过信心、精力、忆念、三摩地和智慧达成。

1.21

तीव्रसंवेगानामासन्नः ॥

tīvrasaṃvēgānāmāsannaḥ ॥

对于精进者,很快就能成就。

1.22

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥

mṛdu madhyādhimātratvāttatō'pi viśēṣaḥ ॥

根据修习的程度,有温和、中等和强烈之分。

1.23

ईश्वरप्रणिधानाद्वा ॥

īśvarapraṇidhānādvā ॥

或者通过虔敬自在天而达成。

1.24

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥

klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ ॥

自在天是特殊的意识,不受烦恼、业行、果报和潜印象的影响。

1.25

तत्र निरतिशयं सर्वज्ञबीजम् ॥

tatra niratiśayaṃ sarvajñabījam ॥

在祂之中,全知的种子达到极致。

1.26

स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥

sa pūrvēṣām api guruḥ kālēnānavacchēdāt ॥

祂是远古导师的导师,不受时间限制。

1.27

तस्य वाचकः प्रणवः ॥

tasya vācakaḥ praṇavaḥ ॥

祂的象征是神圣的音节"唵"。

1.28

तज्जपस्तदर्थभावनम् ॥

tajjapas tadartha bhāvanam ॥

应反复诵念并冥想其意义。

1.29

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥

tataḥ pratyak cētanādhigamō'pyantarāyābhāvaśca ॥

由此可达内在意识,障碍消失。

1.30

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्ति दर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेंऽतरायाः ॥

vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdhabhūmikatvānavasthitatvāni cittavikṣēpāstēṃ'tarāyāḥ ॥

疾病、昏沉、怀疑、疏忽、懈怠、贪欲、妄见、不得成就、不稳定,这些是意识的障碍。

1.31

दुःख दौर्मनस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥

duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpa sahabhuvaḥ ॥

痛苦、沮丧、身体颤抖、呼吸不匀是障碍的伴随症状。

1.32

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥

tat pratiṣēdhārthamēkatattvābhyāsaḥ ॥

为防止这些,应修习一个真理。

1.33

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्य विषयाणाम् भावनातश्चित्तप्रसादनम् ॥

maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām bhāvanātaś citta prasādanam ॥

通过培养友善、慈悲、喜悦和漠然,意识变得纯净。

1.34

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥

pracchardana vidhāraṇābhyāṃ vā prāṇasya ॥

或者通过呼气和屏息来调息。

1.35

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥

viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī ॥

或者专注于感官体验,使意识稳定。

1.36

विशोका वा ज्योतिष्मती ॥

viśōkā vā jyōtiṣmatī ॥

或者专注于无痛苦的内在光明。

1.37

वीतरागविषयं वा चित्तम् ॥

vītarāga viṣayaṃ vā cittam ॥

或者专注于离欲者的意识。

1.38

स्वप्ननिद्राज्ञानालम्बनं वा ॥

svapna nidrā jñānālambanaṃ vā ॥

或者以梦境和睡眠的知识为支持。

1.39

यथाभिमतध्यानाद्वा ॥

yathābhimata dhyānād vā ॥

或者冥想任何合意之物。

1.40

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥

paramāṇu parama mahattvāntō'sya vaśīkāraḥ ॥

瑜伽士可掌控从原子到最大的存在。

1.41

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥

kṣīṇa vṛttēr abhijātasyēva maṇēr grahītṛ grahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ ॥

意识波动止息时,如纯净水晶,与认知者、认知和被认知合一。

1.42

तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥

tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ॥

有寻三摩地混合了言语、意义和概念的知识。

1.43

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥

smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā ॥

无寻三摩地在记忆纯净时,仅显现对象本身。

1.44

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥

ētayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥

有伺和无伺三摩地涉及细微对象。

1.45

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥

sūkṣma viṣayatvaṃ cāliṅga paryavasānam ॥

细微对象的领域终于无特征的原质。

1.46

ता एव सबीजः समाधिः ॥

tā ēva sabījaḥ samādhiḥ ॥

这些构成有种三摩地。

1.47

निर्विचारवैशाराद्येऽध्यात्मप्रसादः ॥

nirvicāra vaiśārādyē’dhyātma prasādaḥ ॥

无伺三摩地成就时,内在光辉显现。

1.48

ऋतम्भरा तत्र प्रज्ञा ॥

ṛtambharā tatra prajñā ॥

那里的智慧充满真理。

1.49

श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥

śrutānumāna prajñābhyām anya viṣayā viśēṣārthatvāt ॥

这种智慧不同于经典和推理所得的知识。

1.50

तज्जः संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥

tajjaḥ saṃskārō’nya saṃskāra pratibandhī ॥

由此产生的潜印象阻止其他潜印象。

1.51

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥

tasyāpi nirōdhē sarva nirōdhān nirbījaḥ samādhiḥ ॥

当此潜印象也止息时,达成无种三摩地。

第二章·修行篇

साधनपादः sādhana pādaḥ

2.1
行动瑜伽

तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥

tapaḥ svādhyāyēśvarapraṇidhānāni kriyā yōgaḥ ॥

苦行、研读、敬奉神,构成行动瑜伽。

2.2
修习目的

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥

samādhi bhāvanārthaḥ klēśa tanūkaraṇārthaś ca ॥

为了成就三摩地,并减弱烦恼。

2.3
五种烦恼

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥

avidyāsmitā rāga dvēṣābhinivēśāḥ klēśāḥ ॥

无明、我见、迷恋、厌弃、贪生怕死,这些是烦恼。

2.4
无明根源

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥

avidyā kṣētram uttarēṣāṃ prasupta tanu vicchinnōdārāṇām ॥

无明是其他烦恼的温床,无论它们是潜伏、微弱、中断或活跃。

2.5
无明定义

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥

anityāśuci duḥkhānātmasu nitya śuci sukhātmakhyātir avidyā ॥

无明是把无常、不净、痛苦、非我当作常、净、乐、我。

2.6
我见定义

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥

dṛg darśana śaktyōr ēkātmatēvāsmitā ॥

我见是视能见之力(真我)与所见之力(意识)为同一。

2.7
迷恋定义

सुखानुशयी रागः ॥

sukhānuśayī rāgaḥ ॥

迷恋是追随快乐。

2.8
厌弃定义

दुःखानुशयी द्वेषः ॥

duḥkhānuśayī dvēṣaḥ ॥

厌弃是追随痛苦。

2.9
贪生怕死

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥

svarasavāhī viduṣō'pi tathā rūḍhō'bhinivēśaḥ ॥

贪生怕死是自发的,连智者也会执着。

2.10
细微烦恼

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥

tē pratiprasavahēyāḥ sūkṣmāḥ ॥

这些细微的烦恼应通过回归其源头而消除。

2.11
冥想消除

ध्यानहेयास्तद्वृत्तयः ॥

dhyānahēyāstadvṛttayaḥ ॥

它们的波动应通过冥想来消除。

2.12
业行根源

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥

klēśa mūlaḥ karmāśayō dṛṣṭādṛṣṭa janma vēdanīyaḥ ॥

业行以烦恼为根,在今世或来世体验。

2.13
业行果报

सति मूले तद् विपाकोजात्यायुर्भोगाः ॥

sati mūlē tad vipākōjātyāyur bhōgāḥ ॥

只要根源存在,业行就产生生命形态、寿命和体验。

2.14
业行结果

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥

tē hlāda paritāpa phalāḥ puṇyāpuṇya hētutvāt ॥

根据善恶业行,结果有乐有苦。

2.15
智者之苦

परिणामतापसंस्कारदुःखैर्गुणवृत्ति विरोधाच्च दुःखमेव सर्वं विवेकिनः ॥

pariṇāma tāpa saṃskāra duḥkhair guṇa vṛttivirōdhāc ca duḥkham ēva sarvaṃ vivēkinaḥ ॥

对有辨识力者来说,一切都是痛苦的,因为变化、焦虑、习性和三德冲突。

2.16
未来之苦

हेयं दुःखमनागतम् ॥

hēyaṃ duḥkham anāgatam ॥

未来的痛苦应被避免。

2.17
痛苦根源

द्रष्टृदृ श्ययोः संयोगो हेयहेतुः॥

draṣṭṛ dṛśyayōḥ saṃyōgō hēya hētuḥ ॥

能见与被见的结合是应被避免的原因。

2.18
被见本质

प्रकाश क्रिया स्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥

prakāśa kriyā sthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ॥

被见之物具有光明、活动和惰性,由元素和感官构成,目的是体验和解脱。

2.19
三德阶段

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥

viśēṣāviśēṣa liṅgamātrāliṅgāni guṇa parvāṇi ॥

三德的阶段是:特定、非特定、有特征、无特征。

2.20
能见本质

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥

draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ॥

能见者只是看的力量,虽然纯净,但通过意识来看。

2.21
被见目的

तदर्थ एव दृश्यस्यात्मा ॥

tadartha ēva dṛśyasyātmā ॥

被见之物的本质只是为了能见者而存在。

2.22
被见消亡

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥

kṛtārthaṃ prati naṣṭam apyanaṣṭaṃ tad anya sādhāraṇatvāt ॥

对被解脱者来说,被见之物虽消亡但仍存在,因为它对他人是共同的。

2.23
结合本质

स्व स्वामि शक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥

sva svāmi śaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ॥

结合是拥有者与拥有物之力的结合,目的是认识各自本性。

2.24
结合原因

तस्य हेतुरविद्या ॥

tasya hēturavidyā ॥

其原因就是无明。

2.25
解脱方法

तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥

tad abhāvāt saṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ॥

无明消失则结合消失,这就是解脱,即能见者的独存。

2.26
辨别知识

विवेकख्यातिरविप्लवा हानोपायः ॥

vivēkakhyātiraviplavā hānōpāyaḥ ॥

不间断的辨别知识是消除的方法。

2.27
智慧七阶

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥

tasya saptadhā prāntabhūmiḥ prajñā ॥

他的智慧有七个终极阶段。

2.28
八支瑜伽

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥

yōgāṅgānuṣṭhānād aśuddhi kṣayē jñānadīptir āvivēkakhyātēḥ ॥

通过修习瑜伽八支,不净消除,智慧之光显现,导向辨别知觉。

2.29
八支列举

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥

yama niyamāsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayō'ṣṭāvaṅgāni ॥

持戒、精进、坐法、调息、制感、执持、冥想、三摩地,是瑜伽的八支。

2.30
持戒内容

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥

ahiṃsā satyāstēya brahmacaryāparigrahā yamāḥ ॥

不害、诚实、不偷盗、贞洁、不贪婪,这些是持戒。

2.31
大誓戒

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥

jāti dēśa kāla samayānavacchinnāḥ sārvabhaumā mahāvratam ॥

这些伟大的誓戒不受种姓、地点、时间或情境限制,是普遍的。

2.32
精进内容

शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥

śauca santōṣa tapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ॥

洁净、知足、苦行、研读、敬奉神,这些是精进。

2.33
对治杂念

वितर्कबाधने प्रतिपक्षभावनम् ॥

vitarka bādhanē pratipakṣa bhāvanam ॥

当被杂念困扰时,应培养相反的念头。

2.34
杂念类型

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥

vitarkā hiṃsādayaḥ kṛta kāritānumōditā lōbha krōdha mōha pūrvakā mṛdu madhyādhimātrā duḥkhājñānānanta phalā iti pratipakṣa bhāvanam ॥

杂念如伤害等,无论是自己做的、教人做的或认可的,源于贪婪、愤怒、迷惑,有轻微、中等、强烈程度,带来痛苦和无知,应培养相反念头。

2.35
不害成就

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥

ahiṃsā pratiṣṭhāyāṃ tat sannidhau vaira tyāgaḥ ॥

在不害确立时,接近瑜伽士者放弃敌意。

2.36
诚实成就

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥

satya pratiṣṭhāyāṃ kriyāphalāśrayatvam ॥

在诚实确立时,行为和结果依赖他。

2.37
不偷盗成就

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥

astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ॥

在不偷盗确立时,一切珍宝呈现。

2.38
贞洁成就

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥

brahmacarya pratiṣṭhāyāṃ vīryalābhaḥ ॥

在贞洁确立时,获得精力。

2.39
不贪婪成就

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥

aparigraha sthairyē janmakathantā sambōdhaḥ ॥

在不贪婪稳定时,了知生命之因。

2.40
洁净成就

शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥

śaucāt svāṅgajugupsā parairasaṃsargaḥ ॥

通过洁净,厌恶自己的身体,不与他人接触。

2.41
洁净利益

सत्त्वशुद्धिसौमनस्यैकाग्य्रेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥

sattvaśuddhi saumanasyaikāgyrēndriyajayātmadarśana yōgyatvāni ca ॥

意识纯净、心念喜悦、专注、感官控制、见真我的能力。

2.42
知足成就

सन्तोषादनुत्तमःसुखलाभः ॥

santōṣādanuttamaḥ sukhalābhaḥ ॥

通过知足,获得无上的快乐。

2.43
苦行成就

कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥

kāyēndriya siddhiraśuddhikṣayāt tapasaḥ ॥

通过苦行,不净消除,身体和感官完美。

2.44
研读成就

स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥

svādhyāyādiṣṭadēvatāsamprayōgaḥ ॥

通过研读,与所祈愿之神连接。

2.45
敬奉神成就

समाधिसिद्धिरीश्वरप्रणिधानात् ॥

samādhisiddhir īśvarapraṇidhānāt ॥

通过敬奉神,成就三摩地。

2.46
坐法定义

स्थिरसुखमासनम् ॥

sthira sukhamāsanam ॥

坐法是稳定舒适的姿势。

2.47
坐法成就

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥

prayatna śaithilyānanta samāpattibhyām ॥

通过放松努力和融入无限。

2.48
坐法效果

ततो द्वन्द्वानभिघातः ॥

tatō dvandvānabhighātaḥ ॥

由此,不受对立物干扰。

2.49
调息定义

तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥

tasmin sati śvāsapraśvāsayōrgativicchēdaḥ prāṇāyāmaḥ ॥

坐法稳定后,调节吸气和呼气是调息。

2.50
调息类型

बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥

bāhyābhyantara stambhavṛttirdēśakāla saṃkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ॥

外在、内在、停滞的呼吸,通过地点、时间、数量来调节,变得深长细微。

2.51
第四调息

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥

bāhyābhyantara viṣayākṣēpī caturthaḥ ॥

超越外在和内在领域的第四种调息。

2.52
调息效果

ततः क्षीयते प्रकाशावरणम् ॥

tataḥ kṣīyatē prakāśāvaraṇam ॥

由此,遮蔽内在光明之物被摧毁。

2.53
制感准备

धारणासु च योग्यता मनसः ॥

dhāraṇāsu ca yōgyatā manasaḥ ॥

意识适合执持。

2.54
制感定义

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥

svaviṣayāsamprayōgē cittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ॥

感官不与对象接触,模仿意识本性,就是制感。

2.55
制感成就

ततः परमा वश्यतेन्द्रियाणाम् ॥

tataḥ paramā vaśyatēndriyāṇām ॥

由此,感官完全受控。

第三章·神通篇

विभूतिपादः vibhūti pādaḥ

3.1
执持定义

देशबन्धश्चित्तस्य धारणा ॥

dēśabandhaścittasya dhāraṇā ॥

执持是将意识固定在某个地方。

3.2
冥想定义

तत्र प्रत्ययैकतानता ध्यानम् ॥

tatra pratyayaikatānatā dhyānam ॥

在那里,心念持续流动就是冥想。

3.3
三摩地定义

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥

tadēvārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ॥

当只有对象发出光芒,自身仿佛空无,就是三摩地。

3.4
总持定义

त्रयमेकत्र संयमः ॥

trayamēkatra saṃyamaḥ ॥

这三者在一起就是总持。

3.5
总持成就

तज्जयात् प्रज्ञालोकः ॥

tajjayāt prajñālōkaḥ ॥

通过掌握总持,智慧之光显现。

3.6
总持应用

तस्य भूमिषु विनियोगः ॥

tasya bhūmiṣu viniyōgaḥ ॥

它的应用是分阶段的。

3.7
内在修行

त्रयमन्तरङ्गं पूर्वेभ्यः ॥

trayamantaraṅgaṃ pūrvēbhyaḥ ॥

这三者比前五支更内在。

3.8
外在修行

तदपि बहिरङ्गं निर्बीजस्य ॥

tadapi bahiraṅgaṃ nirbījasya ॥

但相对于无种三摩地,它们仍是外在的。

3.9
意识转化

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥

vyutthānanirōdhasaṃskārayōrabhibhavaprādurbhāvau nirōdhakṣaṇacittānvayō nirōdhapariṇāmaḥ ॥

当出离和止息的潜印象被抑制和显现时,意识与止息时刻连接的转化发生。

3.10
意识平静

तस्य प्रशान्तवाहिता संस्कारात् ॥

tasya praśāntavāhitā saṃskārāt ॥

它的平静流动来自潜印象。

3.11
三摩地转化

सर्वार्थतैकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥

sarvārthataikāgrātayōḥ kṣayōdayau cittasya samādhipariṇāmaḥ ॥

当心散乱和专注消退升起时,是三摩地转化。

3.12
专注转化

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ॥

tataḥ punaḥ śāntōditau tulyapratyayau cittasyaikāgratā pariṇāmaḥ ॥

然后,当过去和现在的心念相似时,是专注转化。

3.13
元素转化

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥

ētēna bhūtēndriyēṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥

由此解释了元素和感官在特性、特征和状态上的转化。

3.14
基质定义

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥

śāntōditāvyapadēśyadharmānupātī dharmī ॥

基质是经历过去、现在和不可言说特性的载体。

3.15
转化序列

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥

kramānyatvaṃ pariṇāmānyatvē hētuḥ ॥

序列的不同是转化不同的原因。

3.16
过去未来知

परिणामत्रयसंयमादतीतानागतज्ञानम् ॥

pariṇāmatrayasaṃyamādatītānāgatajñānam ॥

通过对三种转化的总持,了知过去和未来。

3.17
众生语言知

शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥

śabdārthapratyayānāmitarētarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutajñānam ॥

由于词语、对象和概念的混淆,通过对它们分别的总持,了知一切众生的声音。

3.18
前世知

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥

saṃskārasākṣātkaraṇāt pūrvajātijñānam ॥

通过直接感知潜印象,了知前世。

3.19
他心知

प्रत्ययस्य परचित्तज्ञानम् ॥

pratyayasya paracittajñānam ॥

通过对心念的总持,了知他人意识。

3.20
他心知限制

न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥

na ca tat sālambanaṃ tasyāviṣayībhūtatvāt ॥

但这不包括对象,因为对象不是它的认知领域。

3.21
隐身术

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥

kāyarūpasaṃyamāt tadgrāhyaśaktistambhē cakṣuḥ prakāśāsamprayōgē'ntardhānam ॥

通过对身体形态的总持,阻止被感知的能力,中断眼睛与光的接触,身体消失。

3.22
死亡时间知

सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥

sōpakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntajñānamariṣṭēbhyō vā ॥

通过对业行的总持,或通过征兆,了知死亡时间。

3.23
友善之力

मैत्र्यादिषु बलानि ॥

maitryādiṣu balāni ॥

通过对友善等的总持,获得力量。

3.24
大象之力

बलेषु हस्तिबलादीनी ॥

balēṣu hastibalādīnī ॥

在力量中,如大象之力等。

3.25
隐秘知识

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥

pravṛttyālōkanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ॥

通过将意识之光转向活动,了知细微、隐蔽和遥远之物。

3.26
宇宙知识

भुवनज्ञानं सूर्ये संयमात् ॥

bhuvanajñānaṃ sūryē saṃyamāt ॥

通过对太阳的总持,了知宇宙。

3.27
星宿知识

चन्द्रे ताराव्यूहज्ञानम् ॥

candrē tārāvyūhajñānam ॥

通过对月亮的总持,了知星宿排列。

3.28
极星知识

ध्रुवे तद्गतिज्ञानम् ॥

dhruvē tadgatijñānam ॥

通过对极星的总持,了知它们的运动。

3.29
脐轮知识

नाभिचक्रे कायव्यूहज्ञानम् ॥

nābhicakrē kāyavyūhajñānam ॥

通过对脐轮的总持,了知身体系统。

3.30
饥渴止息

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥

kaṇṭhakūpē kṣutpipāsānivṛttiḥ ॥

通过对喉咙凹陷的总持,饥渴止息。

3.31
龟脉稳定

कूर्मनाड्यां स्थैर्यम् ॥

kūrmanāḍyāṃ sthairyam ॥

通过对龟脉的总持,身体稳定。

3.32
顶轮成就

मूर्धज्योतिषि सिद्धदर्शनम् ॥

mūrdhajyōtiṣi siddhadarśanam ॥

通过对顶轮之光的总持,见成就者。

3.33
直觉知识

प्रातिभाद्वा सर्वम् ॥

prātibhādvā sarvam ॥

或者通过直觉,了知一切。

3.34
心知

हृदये चित्तसंवित् ॥

hṛdayē cittasaṃvit ॥

通过对心的总持,了知意识。

3.35
真我知

सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥

sattvapuruṣayōratyantāsaṅkīrṇayōḥ pratyayāviśēṣō bhōgaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam ॥

当原质和真我完全分离时,体验是心念无分别,因为原质为他者存在,通过对自性的总持,了知真我。

3.36
神通显现

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥

tataḥ prātibhaśrāvaṇavēdanādarśāsvādavārtā jāyantē ॥

由此产生直觉、超听、超触、超视、超味、超嗅。

3.37
神通障碍

ते समाधावुपसर्गाव्युत्थाने सिद्धयः ॥

tē samādhāvupasargāvyutthānē siddhayaḥ ॥

这些神通在三摩地中是障碍,在出离中是成就。

3.38
入他身

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥

bandhakāraṇaśaithilyāt pracārasaṃvēdanāc ca cittasya paraśarīrāvēśaḥ ॥

通过放松束缚的原因和感知流动,意识可进入他人身体。

3.39
上行气控制

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥

udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ॥

通过控制上行气,在水、泥、荆棘等中不粘着,并可上升。

3.40
平行气控制

समानजयाज्ज्वलनम् ॥

samānajayājjvalanam ॥

通过控制平行气,身体发光。

3.41
超听觉

श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ॥

śrōtrākāśayōḥ sambandhasaṃyamāt divyaṃ śrōtram ॥

通过对耳朵与空间关系的总持,获得神圣听觉。

3.42
空中行

कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ॥

kāyākāśayōḥ sambandhasaṃyamāt laghutūlasamāpattēśca ākāśagamanam ॥

通过对身体与空间关系的总持,以及如轻棉的等至,可在空中行走。

3.43
大离身

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥

bahirakalpitā vṛttirmahāvidēhā tataḥ prakāśāvaraṇakṣayaḥ ॥

当意识活动在外无依托时,是大离身状态,然后遮蔽光明之物消失。

3.44
元素控制

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamāt bhūtajayaḥ ॥

通过对粗重形态、细微形态、相互关联和目的性的总持,掌控元素。

3.45
微小化等

ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ॥

tatō'ṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaśca ॥

由此显现微小化等神通,身体完美,不受元素特性影响。

3.46
身体完美

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ॥

身体完美包括美貌、优雅、力量、金刚般坚硬。

3.47
感官控制

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥

grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ॥

通过对感官的把握、本性、我见、相互关联和目的性的总持,掌控感官。

3.48
意识速行

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥

tatō manōjavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ॥

由此意识如思想般快速,无需感官工具,掌控原质。

3.49
全知全能

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ॥

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvañca ॥

仅仅了知原质与真我的区别,就获得主宰一切存在和全知的能力。

3.50
独存境界

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥

tadvairāgyādapi dōṣabījakṣayē kaivalyam ॥

甚至对此不执,缺陷种子毁灭时,达成独存。

3.51
拒绝邀请

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥

sthānyupanimantraṇē saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ॥

当被高位存在邀请时,不应产生执着或骄傲,以免再次遭遇不想要的。

3.52
刹那知识

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥

kṣaṇatatkramayōḥ saṃyamādvivēkajaṃ jñānam ॥

通过对刹那及其序列的总持,产生辨别知识。

3.53
相似辨别

जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥

jātilakṣaṇadēśairanyatānavacchēdāt tulyayōstataḥ pratipattiḥ ॥

由此了知两个相似事物,即使种类、特征、位置不同。

3.54
超然知识

तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥

tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃ cēti vivēkajaṃ jñānam ॥

救度的、涵盖一切对象、以一切方式、超越序列的,是辨别知识。

3.55
独存成就

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥

sattvapuruṣayōḥ śuddhisāmyē kaivalyam ॥

当原质和真我同样纯净时,达成独存。

第四章·独存篇

कैवल्यपादः kaivalya pādaḥ

4.1
神通来源

जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥

janmauṣadhimantratapassamādhijāḥ siddhayaḥ ॥

神通来自出生、药草、咒语、苦行或三摩地。

4.2
生命转化

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥

jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥

生命形态的转化源于自然的充盈。

4.3
辅助因缘

निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥

nimittamaprayōjakaṃ prakṛtīnāṃvaraṇabhēdastu tataḥ kṣētrikavat ॥

辅助因缘不是推动者,但移除障碍,如农夫移除障碍。

4.4
造作意识

निर्माणचित्तान्यस्मितामात्रात् ॥

nirmāṇacittānyasmitāmātrāt ॥

造作意识仅仅来自我见。

4.5
意识主导

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥

pravṛttibhēdē prayōjakaṃ cittamēkamanēkēṣām ॥

在多种活动中,一个意识是多个意识的推动者。

4.6
冥想意识

तत्र ध्यानजमनाशयम् ॥

tatra dhyānajamanāśayam ॥

其中,由冥想产生的意识无业行。

4.7
瑜伽士业行

कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥

karmāśuklākṛṣṇaṃ yōginaḥ trividhamitarēṣām ॥

瑜伽士的业行非白非黑,其他人的业行有三种。

4.8
潜印象显现

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥

tatastadvipākānuguṇānāmēvābhivyaktirvāsanānām ॥

由此,与那些果报相应的潜印象显现。

4.9
记忆连续

जाति देश काल व्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोः एकरूपत्वात् ॥

jāti dēśa kāla vyavahitānāmapyānantaryaṃ smṛtisaṃskārayōḥ ēkarūpatvāt ॥

即使被种姓、地点、时间间隔,记忆和潜印象因形式相同而连续。

4.10
欲望永恒

तासामनादित्वं चाशिषो नित्यत्वात् ॥

tāsāmanāditvaṃ cāśiṣō nityatvāt ॥

它们无始,因为欲望永恒。

4.11
因果联系

हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वातेषामभावेतदभावः ॥

hētuphalāśrayālambanaiḥ saṅgṛhītatvātēṣāmabhāvētadabhāvaḥ ॥

由于被原因、结果、基础、支持物维系,它们消失时这些也消失。

4.12
过去未来存在

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥

atītānāgataṃ svarūpatō'styadhvabhēdāddharmāṇām ॥

过去和未来在本性上存在,因为特性有时间路径的差异。

4.13
三德本质

ते व्यक्तसूक्ष्माः गुणात्मानः ॥

tē vyaktasūkṣmāḥ guṇātmānaḥ ॥

它们显现和细微,以三德为本质。

4.14
事物真实

परिणामैकत्वात् वस्तुतत्त्वम् ॥

pariṇāmaikatvāt vastutattvam ॥

事物的真实性在于转化的统一性。

4.15
意识差异

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥

vastusāmyē cittabhēdāttayōrvibhaktaḥ panthāḥ ॥

对象相同时,因意识差异,两者路径不同。

4.16
对象独立性

न चैकचित्ततन्त्रं वस्तु तत्प्रमाणकं तदा किं स्यात् ॥

na caikacittatantraṃ vastu tatpramāṇakaṃ tadā kiṃ syāt ॥

对象不依赖单一意识,否则未被认知时它是什么?

4.17
对象认知

तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातम् ॥

taduparāgāpēkṣitvāt cittasya vastujñātājñātam ॥

对象被认知或不被认知,取决于意识是否着色于它。

4.18
真我不变

सदाज्ञाताः चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥

sadājñātāḥ cittavṛttayaḥ tatprabhōḥ puruṣasyāpariṇāmitvāt ॥

意识波动总是被认知,因为其主宰者真我不变。

4.19
意识不自照

न तत्स्वाभासं दृश्यत्वात् ॥

na tatsvābhāsaṃ dṛśyatvāt ॥

意识不能自我照亮,因为它是被见者。

4.20
不能同时认知

एक समये चोभयानवधारणम् ॥

ēka samayē cōbhayānavadhāraṇam ॥

不能同时认知意识和对象两者。

4.21
无限回归

चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसङ्करश्च ॥

cittāntara dṛśyē buddhibuddhēḥ atiprasaṅgaḥ smṛtisaṅkaraśca ॥

如果意识认知另一个意识,将导致无限回归和记忆混淆。

4.22
真我认知

चितेरप्रतिसङ्क्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥

citērapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvēdanam ॥

意识不移动,当它呈现对象形态时,被自己的意识认知。

4.23
意识染色

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥

draṣṭṛdṛśyōparaktaṃ cittaṃ sarvārtham ॥

意识被能见者和被见者染色,认知一切对象。

4.24
意识多样性

तदसङ्ख्येय वासनाभिः चित्रमपि परार्थं संहत्यकारित्वात् ॥

tadasaṅkhyēya vāsanābhiḥ citramapi parārthaṃ saṃhatyakāritvāt ॥

尽管有无数的潜印象,意识为他者存在,因为它聚合运作。

4.25
辨别者止息

विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥

viśēṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ॥

对于见区别者,对自我存在的修习止息。

4.26
意识倾向独存

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥

tadā vivēkanimnaṃ kaivalyaprāgbhāraṃ cittam ॥

那时,意识倾向辨别,导向独存。

4.27
间隙中杂念

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥

tacchidrēṣu pratyayāntarāṇi saṃskārēbhyaḥ ॥

在它的间隙中,从潜印象升起其他心念。

4.28
消除方法

हानमेषां क्लेशवदुक्तम् ॥

hānamēṣāṃ klēśavaduktam ॥

它们的消除方法如烦恼所述。

4.29
法云三摩地

प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥

prasaṅkhyānē'pyakusīdasya sarvathā vivēkakhyātēḥ dharmamēghassamādhiḥ ॥

甚至对无欲者,通过完全的辨别知识,达成法云三摩地。

4.30
烦恼业行止息

ततः क्लेशकर्मनिवृत्तिः ॥

tataḥ klēśakarmanivṛttiḥ ॥

由此,烦恼和业行止息。

4.31
无限知识

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥

tadā sarvāvaraṇamalāpētasya jñānasyānantyāt jñēyamalpam ॥

那时,所有遮蔽和不净消除,知识无限,所知甚少。

4.32
三德使命完成

ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥

tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥

由此,三德完成了为真我服务的目的,转化序列终结。

4.33
刹那序列

क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥

kṣaṇapratiyōgī pariṇāmāparānta nirgrāhyaḥ kramaḥ ॥

序列是刹那的连续,在转化的最终时刻被感知。

4.34
独存境界

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥

puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti ॥

当三德不再为真我服务时,它们回归源头,这就是独存,意识力量安住于自身本性。