开篇颂
योगेन चित्तस्य पदेन वाचां ।
मलं शरीरस्य च वैद्यकेन ॥
योऽपाकरोत्तमं प्रवरं मुनीनां ।
पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
yogena cittasya padena vācāṁ ।
malaṁ śarīrasya ca vaidyakena ॥
yo'pākarottamaṁ pravaraṁ munīnāṁ ।
patañjaliṁ prāñjalirānato'smi ॥
我合十顶礼最尊贵的圣哲帕坦伽利,
他赐予瑜伽净化意识,语法净化语言,
医药净化身体。
आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम् ।
सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम् ॥
ābāhupuruṣākāraṃ śaṅkhacakrāsidhāriṇam ।
sahasraśirasaṃ śvetaṃ praṇamāmi patañjalim ॥
我顶礼帕坦伽利,
他上半身为人形,手持海螺、圆盘和剑,
头顶为千头蛇冠,洁白如水晶。
第一章·三摩地篇
समाधिपादः samādhi pādaḥ
अथ योगानुशासनम् ॥
atha yōgānuśāsanam ॥
现在,开始瑜伽的教导。
योगश्चित्तवृत्ति निरोधः ॥
yōgaś citta vṛtti nirōdhaḥ ॥
瑜伽是意识波动的止息。
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥
tadā draṣṭuḥ svarūpē'vasthānam ॥
于是,见者安住于自身本性。
वृत्तिसारूप्यमितरत्र ॥
vṛtti sārūpyam itaratra ॥
在其他时候,与波动认同。
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥
vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ ॥
波动有五种,痛苦的或不痛苦的。
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ॥
正知、谬误、分别知、睡眠、记忆。
प्रत्यक्षानुमानागमाः प्रमाणानि ॥
pratyakṣānumānāgamāḥ pramāṇāni ॥
正知源于直接认知、推理和圣典。
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥
viparyayō mithyājñānam atadrūpa pratiṣṭham ॥
谬误是错误的知识,不基于事物的真实形态。
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥
śabdajñānānupātī vastu śūnyō vikalpaḥ ॥
分别知由言语表达,没有实在性。
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥
abhāva pratyayālambanā vṛttirnidrā ॥
睡眠是依托于不存在之物的波动。
अनुभूतविषयासम्प्रमोषः स्मृतिः ॥
anubhūta viṣayāsampramōṣaḥ smṛtiḥ ॥
记忆是未被遗忘的体验。
अभ्यासवैराग्याभ्यां तन्निरोधः ॥
abhyāsa vairāgyābhyāṃ tannirōdhaḥ ॥
通过修习和不执,可以止息这些波动。
तत्र स्थितौ यत्नोऽभ्यासः ॥
tatra sthitau yatnō'bhyāsaḥ ॥
修习是努力稳定意识。
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥
sa tu dīrgha kāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ ॥
长期不间断地以真诚之心修习,基础将稳固。
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥
dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam ॥
不执是对所见所闻之物无欲求的掌控意识。
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥
tatparaṃ puruṣa khyātēr guṇavaitṛṣṇyam ॥
至高的不执是认知真我后,对三德无欲求。
वितर्क विचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥
vitarka vicārānandāsmitārūpānugamāt saṃprajñātaḥ ॥
有想三摩地伴随粗重、细微、喜悦和我慢的体验。
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥
virāma pratyayābhyāsa pūrvaḥ saṃskāraśēṣō'nyaḥ ॥
无想三摩地通过止息念头而达成,仅留下潜印象。
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥
bhavapratyayō vidēha prakṛtilayānām ॥
无身者和融入自然者仍有存在的基础。
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥
śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām ॥
其他人通过信心、精力、忆念、三摩地和智慧达成。
तीव्रसंवेगानामासन्नः ॥
tīvrasaṃvēgānāmāsannaḥ ॥
对于精进者,很快就能成就。
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥
mṛdu madhyādhimātratvāttatō'pi viśēṣaḥ ॥
根据修习的程度,有温和、中等和强烈之分。
ईश्वरप्रणिधानाद्वा ॥
īśvarapraṇidhānādvā ॥
或者通过虔敬自在天而达成。
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥
klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ ॥
自在天是特殊的意识,不受烦恼、业行、果报和潜印象的影响。
तत्र निरतिशयं सर्वज्ञबीजम् ॥
tatra niratiśayaṃ sarvajñabījam ॥
在祂之中,全知的种子达到极致。
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥
sa pūrvēṣām api guruḥ kālēnānavacchēdāt ॥
祂是远古导师的导师,不受时间限制。
तस्य वाचकः प्रणवः ॥
tasya vācakaḥ praṇavaḥ ॥
祂的象征是神圣的音节"唵"。
तज्जपस्तदर्थभावनम् ॥
tajjapas tadartha bhāvanam ॥
应反复诵念并冥想其意义。
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥
tataḥ pratyak cētanādhigamō'pyantarāyābhāvaśca ॥
由此可达内在意识,障碍消失。
व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्ति दर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेंऽतरायाः ॥
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdhabhūmikatvānavasthitatvāni cittavikṣēpāstēṃ'tarāyāḥ ॥
疾病、昏沉、怀疑、疏忽、懈怠、贪欲、妄见、不得成就、不稳定,这些是意识的障碍。
दुःख दौर्मनस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥
duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpa sahabhuvaḥ ॥
痛苦、沮丧、身体颤抖、呼吸不匀是障碍的伴随症状。
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥
tat pratiṣēdhārthamēkatattvābhyāsaḥ ॥
为防止这些,应修习一个真理。
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्य विषयाणाम् भावनातश्चित्तप्रसादनम् ॥
maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām bhāvanātaś citta prasādanam ॥
通过培养友善、慈悲、喜悦和漠然,意识变得纯净。
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥
pracchardana vidhāraṇābhyāṃ vā prāṇasya ॥
或者通过呼气和屏息来调息。
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī ॥
或者专注于感官体验,使意识稳定。
विशोका वा ज्योतिष्मती ॥
viśōkā vā jyōtiṣmatī ॥
或者专注于无痛苦的内在光明。
वीतरागविषयं वा चित्तम् ॥
vītarāga viṣayaṃ vā cittam ॥
或者专注于离欲者的意识。
स्वप्ननिद्राज्ञानालम्बनं वा ॥
svapna nidrā jñānālambanaṃ vā ॥
或者以梦境和睡眠的知识为支持。
यथाभिमतध्यानाद्वा ॥
yathābhimata dhyānād vā ॥
或者冥想任何合意之物。
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥
paramāṇu parama mahattvāntō'sya vaśīkāraḥ ॥
瑜伽士可掌控从原子到最大的存在。
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥
kṣīṇa vṛttēr abhijātasyēva maṇēr grahītṛ grahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ ॥
意识波动止息时,如纯净水晶,与认知者、认知和被认知合一。
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥
tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ॥
有寻三摩地混合了言语、意义和概念的知识。
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥
smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā ॥
无寻三摩地在记忆纯净时,仅显现对象本身。
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥
ētayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥
有伺和无伺三摩地涉及细微对象。
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥
sūkṣma viṣayatvaṃ cāliṅga paryavasānam ॥
细微对象的领域终于无特征的原质。
ता एव सबीजः समाधिः ॥
tā ēva sabījaḥ samādhiḥ ॥
这些构成有种三摩地。
निर्विचारवैशाराद्येऽध्यात्मप्रसादः ॥
nirvicāra vaiśārādyē’dhyātma prasādaḥ ॥
无伺三摩地成就时,内在光辉显现。
ऋतम्भरा तत्र प्रज्ञा ॥
ṛtambharā tatra prajñā ॥
那里的智慧充满真理。
श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥
śrutānumāna prajñābhyām anya viṣayā viśēṣārthatvāt ॥
这种智慧不同于经典和推理所得的知识。
तज्जः संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥
tajjaḥ saṃskārō’nya saṃskāra pratibandhī ॥
由此产生的潜印象阻止其他潜印象。
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥
tasyāpi nirōdhē sarva nirōdhān nirbījaḥ samādhiḥ ॥
当此潜印象也止息时,达成无种三摩地。
第二章·修行篇
साधनपादः sādhana pādaḥ
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥
tapaḥ svādhyāyēśvarapraṇidhānāni kriyā yōgaḥ ॥
苦行、研读、敬奉神,构成行动瑜伽。
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥
samādhi bhāvanārthaḥ klēśa tanūkaraṇārthaś ca ॥
为了成就三摩地,并减弱烦恼。
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥
avidyāsmitā rāga dvēṣābhinivēśāḥ klēśāḥ ॥
无明、我见、迷恋、厌弃、贪生怕死,这些是烦恼。
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥
avidyā kṣētram uttarēṣāṃ prasupta tanu vicchinnōdārāṇām ॥
无明是其他烦恼的温床,无论它们是潜伏、微弱、中断或活跃。
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥
anityāśuci duḥkhānātmasu nitya śuci sukhātmakhyātir avidyā ॥
无明是把无常、不净、痛苦、非我当作常、净、乐、我。
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥
dṛg darśana śaktyōr ēkātmatēvāsmitā ॥
我见是视能见之力(真我)与所见之力(意识)为同一。
सुखानुशयी रागः ॥
sukhānuśayī rāgaḥ ॥
迷恋是追随快乐。
दुःखानुशयी द्वेषः ॥
duḥkhānuśayī dvēṣaḥ ॥
厌弃是追随痛苦。
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥
svarasavāhī viduṣō'pi tathā rūḍhō'bhinivēśaḥ ॥
贪生怕死是自发的,连智者也会执着。
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥
tē pratiprasavahēyāḥ sūkṣmāḥ ॥
这些细微的烦恼应通过回归其源头而消除。
ध्यानहेयास्तद्वृत्तयः ॥
dhyānahēyāstadvṛttayaḥ ॥
它们的波动应通过冥想来消除。
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥
klēśa mūlaḥ karmāśayō dṛṣṭādṛṣṭa janma vēdanīyaḥ ॥
业行以烦恼为根,在今世或来世体验。
सति मूले तद् विपाकोजात्यायुर्भोगाः ॥
sati mūlē tad vipākōjātyāyur bhōgāḥ ॥
只要根源存在,业行就产生生命形态、寿命和体验。
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥
tē hlāda paritāpa phalāḥ puṇyāpuṇya hētutvāt ॥
根据善恶业行,结果有乐有苦。
परिणामतापसंस्कारदुःखैर्गुणवृत्ति विरोधाच्च दुःखमेव सर्वं विवेकिनः ॥
pariṇāma tāpa saṃskāra duḥkhair guṇa vṛttivirōdhāc ca duḥkham ēva sarvaṃ vivēkinaḥ ॥
对有辨识力者来说,一切都是痛苦的,因为变化、焦虑、习性和三德冲突。
हेयं दुःखमनागतम् ॥
hēyaṃ duḥkham anāgatam ॥
未来的痛苦应被避免。
द्रष्टृदृ श्ययोः संयोगो हेयहेतुः॥
draṣṭṛ dṛśyayōḥ saṃyōgō hēya hētuḥ ॥
能见与被见的结合是应被避免的原因。
प्रकाश क्रिया स्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥
prakāśa kriyā sthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ॥
被见之物具有光明、活动和惰性,由元素和感官构成,目的是体验和解脱。
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥
viśēṣāviśēṣa liṅgamātrāliṅgāni guṇa parvāṇi ॥
三德的阶段是:特定、非特定、有特征、无特征。
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥
draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ॥
能见者只是看的力量,虽然纯净,但通过意识来看。
तदर्थ एव दृश्यस्यात्मा ॥
tadartha ēva dṛśyasyātmā ॥
被见之物的本质只是为了能见者而存在。
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥
kṛtārthaṃ prati naṣṭam apyanaṣṭaṃ tad anya sādhāraṇatvāt ॥
对被解脱者来说,被见之物虽消亡但仍存在,因为它对他人是共同的。
स्व स्वामि शक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥
sva svāmi śaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ॥
结合是拥有者与拥有物之力的结合,目的是认识各自本性。
तस्य हेतुरविद्या ॥
tasya hēturavidyā ॥
其原因就是无明。
तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥
tad abhāvāt saṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ॥
无明消失则结合消失,这就是解脱,即能见者的独存。
विवेकख्यातिरविप्लवा हानोपायः ॥
vivēkakhyātiraviplavā hānōpāyaḥ ॥
不间断的辨别知识是消除的方法。
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥
tasya saptadhā prāntabhūmiḥ prajñā ॥
他的智慧有七个终极阶段。
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥
yōgāṅgānuṣṭhānād aśuddhi kṣayē jñānadīptir āvivēkakhyātēḥ ॥
通过修习瑜伽八支,不净消除,智慧之光显现,导向辨别知觉。
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥
yama niyamāsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayō'ṣṭāvaṅgāni ॥
持戒、精进、坐法、调息、制感、执持、冥想、三摩地,是瑜伽的八支。
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥
ahiṃsā satyāstēya brahmacaryāparigrahā yamāḥ ॥
不害、诚实、不偷盗、贞洁、不贪婪,这些是持戒。
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥
jāti dēśa kāla samayānavacchinnāḥ sārvabhaumā mahāvratam ॥
这些伟大的誓戒不受种姓、地点、时间或情境限制,是普遍的。
शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥
śauca santōṣa tapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ॥
洁净、知足、苦行、研读、敬奉神,这些是精进。
वितर्कबाधने प्रतिपक्षभावनम् ॥
vitarka bādhanē pratipakṣa bhāvanam ॥
当被杂念困扰时,应培养相反的念头。
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥
vitarkā hiṃsādayaḥ kṛta kāritānumōditā lōbha krōdha mōha pūrvakā mṛdu madhyādhimātrā duḥkhājñānānanta phalā iti pratipakṣa bhāvanam ॥
杂念如伤害等,无论是自己做的、教人做的或认可的,源于贪婪、愤怒、迷惑,有轻微、中等、强烈程度,带来痛苦和无知,应培养相反念头。
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥
ahiṃsā pratiṣṭhāyāṃ tat sannidhau vaira tyāgaḥ ॥
在不害确立时,接近瑜伽士者放弃敌意。
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥
satya pratiṣṭhāyāṃ kriyāphalāśrayatvam ॥
在诚实确立时,行为和结果依赖他。
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥
astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ॥
在不偷盗确立时,一切珍宝呈现。
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥
brahmacarya pratiṣṭhāyāṃ vīryalābhaḥ ॥
在贞洁确立时,获得精力。
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥
aparigraha sthairyē janmakathantā sambōdhaḥ ॥
在不贪婪稳定时,了知生命之因。
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥
śaucāt svāṅgajugupsā parairasaṃsargaḥ ॥
通过洁净,厌恶自己的身体,不与他人接触。
सत्त्वशुद्धिसौमनस्यैकाग्य्रेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥
sattvaśuddhi saumanasyaikāgyrēndriyajayātmadarśana yōgyatvāni ca ॥
意识纯净、心念喜悦、专注、感官控制、见真我的能力。
सन्तोषादनुत्तमःसुखलाभः ॥
santōṣādanuttamaḥ sukhalābhaḥ ॥
通过知足,获得无上的快乐。
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥
kāyēndriya siddhiraśuddhikṣayāt tapasaḥ ॥
通过苦行,不净消除,身体和感官完美。
स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥
svādhyāyādiṣṭadēvatāsamprayōgaḥ ॥
通过研读,与所祈愿之神连接。
समाधिसिद्धिरीश्वरप्रणिधानात् ॥
samādhisiddhir īśvarapraṇidhānāt ॥
通过敬奉神,成就三摩地。
स्थिरसुखमासनम् ॥
sthira sukhamāsanam ॥
坐法是稳定舒适的姿势。
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥
prayatna śaithilyānanta samāpattibhyām ॥
通过放松努力和融入无限。
ततो द्वन्द्वानभिघातः ॥
tatō dvandvānabhighātaḥ ॥
由此,不受对立物干扰。
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥
tasmin sati śvāsapraśvāsayōrgativicchēdaḥ prāṇāyāmaḥ ॥
坐法稳定后,调节吸气和呼气是调息。
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥
bāhyābhyantara stambhavṛttirdēśakāla saṃkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ॥
外在、内在、停滞的呼吸,通过地点、时间、数量来调节,变得深长细微。
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥
bāhyābhyantara viṣayākṣēpī caturthaḥ ॥
超越外在和内在领域的第四种调息。
ततः क्षीयते प्रकाशावरणम् ॥
tataḥ kṣīyatē prakāśāvaraṇam ॥
由此,遮蔽内在光明之物被摧毁。
धारणासु च योग्यता मनसः ॥
dhāraṇāsu ca yōgyatā manasaḥ ॥
意识适合执持。
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥
svaviṣayāsamprayōgē cittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ॥
感官不与对象接触,模仿意识本性,就是制感。
ततः परमा वश्यतेन्द्रियाणाम् ॥
tataḥ paramā vaśyatēndriyāṇām ॥
由此,感官完全受控。
第三章·神通篇
विभूतिपादः vibhūti pādaḥ
देशबन्धश्चित्तस्य धारणा ॥
dēśabandhaścittasya dhāraṇā ॥
执持是将意识固定在某个地方。
तत्र प्रत्ययैकतानता ध्यानम् ॥
tatra pratyayaikatānatā dhyānam ॥
在那里,心念持续流动就是冥想。
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥
tadēvārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ॥
当只有对象发出光芒,自身仿佛空无,就是三摩地。
त्रयमेकत्र संयमः ॥
trayamēkatra saṃyamaḥ ॥
这三者在一起就是总持。
तज्जयात् प्रज्ञालोकः ॥
tajjayāt prajñālōkaḥ ॥
通过掌握总持,智慧之光显现。
तस्य भूमिषु विनियोगः ॥
tasya bhūmiṣu viniyōgaḥ ॥
它的应用是分阶段的。
त्रयमन्तरङ्गं पूर्वेभ्यः ॥
trayamantaraṅgaṃ pūrvēbhyaḥ ॥
这三者比前五支更内在。
तदपि बहिरङ्गं निर्बीजस्य ॥
tadapi bahiraṅgaṃ nirbījasya ॥
但相对于无种三摩地,它们仍是外在的。
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥
vyutthānanirōdhasaṃskārayōrabhibhavaprādurbhāvau nirōdhakṣaṇacittānvayō nirōdhapariṇāmaḥ ॥
当出离和止息的潜印象被抑制和显现时,意识与止息时刻连接的转化发生。
तस्य प्रशान्तवाहिता संस्कारात् ॥
tasya praśāntavāhitā saṃskārāt ॥
它的平静流动来自潜印象。
सर्वार्थतैकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥
sarvārthataikāgrātayōḥ kṣayōdayau cittasya samādhipariṇāmaḥ ॥
当心散乱和专注消退升起时,是三摩地转化。
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः ॥
tataḥ punaḥ śāntōditau tulyapratyayau cittasyaikāgratā pariṇāmaḥ ॥
然后,当过去和现在的心念相似时,是专注转化。
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥
ētēna bhūtēndriyēṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥
由此解释了元素和感官在特性、特征和状态上的转化。
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥
śāntōditāvyapadēśyadharmānupātī dharmī ॥
基质是经历过去、现在和不可言说特性的载体。
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥
kramānyatvaṃ pariṇāmānyatvē hētuḥ ॥
序列的不同是转化不同的原因。
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥
pariṇāmatrayasaṃyamādatītānāgatajñānam ॥
通过对三种转化的总持,了知过去和未来。
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥
śabdārthapratyayānāmitarētarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutajñānam ॥
由于词语、对象和概念的混淆,通过对它们分别的总持,了知一切众生的声音。
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥
saṃskārasākṣātkaraṇāt pūrvajātijñānam ॥
通过直接感知潜印象,了知前世。
प्रत्ययस्य परचित्तज्ञानम् ॥
pratyayasya paracittajñānam ॥
通过对心念的总持,了知他人意识。
न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥
na ca tat sālambanaṃ tasyāviṣayībhūtatvāt ॥
但这不包括对象,因为对象不是它的认知领域。
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥
kāyarūpasaṃyamāt tadgrāhyaśaktistambhē cakṣuḥ prakāśāsamprayōgē'ntardhānam ॥
通过对身体形态的总持,阻止被感知的能力,中断眼睛与光的接触,身体消失。
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥
sōpakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntajñānamariṣṭēbhyō vā ॥
通过对业行的总持,或通过征兆,了知死亡时间。
मैत्र्यादिषु बलानि ॥
maitryādiṣu balāni ॥
通过对友善等的总持,获得力量。
बलेषु हस्तिबलादीनी ॥
balēṣu hastibalādīnī ॥
在力量中,如大象之力等。
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥
pravṛttyālōkanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ॥
通过将意识之光转向活动,了知细微、隐蔽和遥远之物。
भुवनज्ञानं सूर्ये संयमात् ॥
bhuvanajñānaṃ sūryē saṃyamāt ॥
通过对太阳的总持,了知宇宙。
चन्द्रे ताराव्यूहज्ञानम् ॥
candrē tārāvyūhajñānam ॥
通过对月亮的总持,了知星宿排列。
ध्रुवे तद्गतिज्ञानम् ॥
dhruvē tadgatijñānam ॥
通过对极星的总持,了知它们的运动。
नाभिचक्रे कायव्यूहज्ञानम् ॥
nābhicakrē kāyavyūhajñānam ॥
通过对脐轮的总持,了知身体系统。
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥
kaṇṭhakūpē kṣutpipāsānivṛttiḥ ॥
通过对喉咙凹陷的总持,饥渴止息。
कूर्मनाड्यां स्थैर्यम् ॥
kūrmanāḍyāṃ sthairyam ॥
通过对龟脉的总持,身体稳定。
मूर्धज्योतिषि सिद्धदर्शनम् ॥
mūrdhajyōtiṣi siddhadarśanam ॥
通过对顶轮之光的总持,见成就者。
प्रातिभाद्वा सर्वम् ॥
prātibhādvā sarvam ॥
或者通过直觉,了知一切。
हृदये चित्तसंवित् ॥
hṛdayē cittasaṃvit ॥
通过对心的总持,了知意识。
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् ॥
sattvapuruṣayōratyantāsaṅkīrṇayōḥ pratyayāviśēṣō bhōgaḥ parārthatvāt svārthasaṃyamāt puruṣajñānam ॥
当原质和真我完全分离时,体验是心念无分别,因为原质为他者存在,通过对自性的总持,了知真我。
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥
tataḥ prātibhaśrāvaṇavēdanādarśāsvādavārtā jāyantē ॥
由此产生直觉、超听、超触、超视、超味、超嗅。
ते समाधावुपसर्गाव्युत्थाने सिद्धयः ॥
tē samādhāvupasargāvyutthānē siddhayaḥ ॥
这些神通在三摩地中是障碍,在出离中是成就。
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥
bandhakāraṇaśaithilyāt pracārasaṃvēdanāc ca cittasya paraśarīrāvēśaḥ ॥
通过放松束缚的原因和感知流动,意识可进入他人身体。
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ॥
通过控制上行气,在水、泥、荆棘等中不粘着,并可上升。
समानजयाज्ज्वलनम् ॥
samānajayājjvalanam ॥
通过控制平行气,身体发光。
श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ॥
śrōtrākāśayōḥ sambandhasaṃyamāt divyaṃ śrōtram ॥
通过对耳朵与空间关系的总持,获得神圣听觉。
कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्च आकाशगमनम् ॥
kāyākāśayōḥ sambandhasaṃyamāt laghutūlasamāpattēśca ākāśagamanam ॥
通过对身体与空间关系的总持,以及如轻棉的等至,可在空中行走。
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥
bahirakalpitā vṛttirmahāvidēhā tataḥ prakāśāvaraṇakṣayaḥ ॥
当意识活动在外无依托时,是大离身状态,然后遮蔽光明之物消失。
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamāt bhūtajayaḥ ॥
通过对粗重形态、细微形态、相互关联和目的性的总持,掌控元素。
ततोऽणिमादिप्रादुर्भावः कायसम्पत् तद्धर्मानभिघातश्च ॥
tatō'ṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaśca ॥
由此显现微小化等神通,身体完美,不受元素特性影响。
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥
rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ॥
身体完美包括美貌、优雅、力量、金刚般坚硬。
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥
grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ॥
通过对感官的把握、本性、我见、相互关联和目的性的总持,掌控感官。
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥
tatō manōjavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ॥
由此意识如思想般快速,无需感官工具,掌控原质。
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvañca ॥
仅仅了知原质与真我的区别,就获得主宰一切存在和全知的能力。
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥
tadvairāgyādapi dōṣabījakṣayē kaivalyam ॥
甚至对此不执,缺陷种子毁灭时,达成独存。
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥
sthānyupanimantraṇē saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ॥
当被高位存在邀请时,不应产生执着或骄傲,以免再次遭遇不想要的。
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥
kṣaṇatatkramayōḥ saṃyamādvivēkajaṃ jñānam ॥
通过对刹那及其序列的总持,产生辨别知识。
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥
jātilakṣaṇadēśairanyatānavacchēdāt tulyayōstataḥ pratipattiḥ ॥
由此了知两个相似事物,即使种类、特征、位置不同。
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥
tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃ cēti vivēkajaṃ jñānam ॥
救度的、涵盖一切对象、以一切方式、超越序列的,是辨别知识。
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥
sattvapuruṣayōḥ śuddhisāmyē kaivalyam ॥
当原质和真我同样纯净时,达成独存。
第四章·独存篇
कैवल्यपादः kaivalya pādaḥ
जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः ॥
janmauṣadhimantratapassamādhijāḥ siddhayaḥ ॥
神通来自出生、药草、咒语、苦行或三摩地。
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥
jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥
生命形态的转化源于自然的充盈。
निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत् ॥
nimittamaprayōjakaṃ prakṛtīnāṃvaraṇabhēdastu tataḥ kṣētrikavat ॥
辅助因缘不是推动者,但移除障碍,如农夫移除障碍。
निर्माणचित्तान्यस्मितामात्रात् ॥
nirmāṇacittānyasmitāmātrāt ॥
造作意识仅仅来自我见。
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥
pravṛttibhēdē prayōjakaṃ cittamēkamanēkēṣām ॥
在多种活动中,一个意识是多个意识的推动者。
तत्र ध्यानजमनाशयम् ॥
tatra dhyānajamanāśayam ॥
其中,由冥想产生的意识无业行。
कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम् ॥
karmāśuklākṛṣṇaṃ yōginaḥ trividhamitarēṣām ॥
瑜伽士的业行非白非黑,其他人的业行有三种。
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥
tatastadvipākānuguṇānāmēvābhivyaktirvāsanānām ॥
由此,与那些果报相应的潜印象显现。
जाति देश काल व्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोः एकरूपत्वात् ॥
jāti dēśa kāla vyavahitānāmapyānantaryaṃ smṛtisaṃskārayōḥ ēkarūpatvāt ॥
即使被种姓、地点、时间间隔,记忆和潜印象因形式相同而连续。
तासामनादित्वं चाशिषो नित्यत्वात् ॥
tāsāmanāditvaṃ cāśiṣō nityatvāt ॥
它们无始,因为欲望永恒。
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वातेषामभावेतदभावः ॥
hētuphalāśrayālambanaiḥ saṅgṛhītatvātēṣāmabhāvētadabhāvaḥ ॥
由于被原因、结果、基础、支持物维系,它们消失时这些也消失。
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥
atītānāgataṃ svarūpatō'styadhvabhēdāddharmāṇām ॥
过去和未来在本性上存在,因为特性有时间路径的差异。
ते व्यक्तसूक्ष्माः गुणात्मानः ॥
tē vyaktasūkṣmāḥ guṇātmānaḥ ॥
它们显现和细微,以三德为本质。
परिणामैकत्वात् वस्तुतत्त्वम् ॥
pariṇāmaikatvāt vastutattvam ॥
事物的真实性在于转化的统一性。
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥
vastusāmyē cittabhēdāttayōrvibhaktaḥ panthāḥ ॥
对象相同时,因意识差异,两者路径不同。
न चैकचित्ततन्त्रं वस्तु तत्प्रमाणकं तदा किं स्यात् ॥
na caikacittatantraṃ vastu tatpramāṇakaṃ tadā kiṃ syāt ॥
对象不依赖单一意识,否则未被认知时它是什么?
तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातम् ॥
taduparāgāpēkṣitvāt cittasya vastujñātājñātam ॥
对象被认知或不被认知,取决于意识是否着色于它。
सदाज्ञाताः चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥
sadājñātāḥ cittavṛttayaḥ tatprabhōḥ puruṣasyāpariṇāmitvāt ॥
意识波动总是被认知,因为其主宰者真我不变。
न तत्स्वाभासं दृश्यत्वात् ॥
na tatsvābhāsaṃ dṛśyatvāt ॥
意识不能自我照亮,因为它是被见者。
एक समये चोभयानवधारणम् ॥
ēka samayē cōbhayānavadhāraṇam ॥
不能同时认知意识和对象两者。
चित्तान्तर दृश्ये बुद्धिबुद्धेः अतिप्रसङ्गः स्मृतिसङ्करश्च ॥
cittāntara dṛśyē buddhibuddhēḥ atiprasaṅgaḥ smṛtisaṅkaraśca ॥
如果意识认知另一个意识,将导致无限回归和记忆混淆。
चितेरप्रतिसङ्क्रमायाः तदाकारापत्तौ स्वबुद्धि संवेदनम् ॥
citērapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvēdanam ॥
意识不移动,当它呈现对象形态时,被自己的意识认知。
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥
draṣṭṛdṛśyōparaktaṃ cittaṃ sarvārtham ॥
意识被能见者和被见者染色,认知一切对象。
तदसङ्ख्येय वासनाभिः चित्रमपि परार्थं संहत्यकारित्वात् ॥
tadasaṅkhyēya vāsanābhiḥ citramapi parārthaṃ saṃhatyakāritvāt ॥
尽管有无数的潜印象,意识为他者存在,因为它聚合运作。
विशेषदर्शिनः आत्मभावभावनानिवृत्तिः ॥
viśēṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ॥
对于见区别者,对自我存在的修习止息。
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥
tadā vivēkanimnaṃ kaivalyaprāgbhāraṃ cittam ॥
那时,意识倾向辨别,导向独存。
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥
tacchidrēṣu pratyayāntarāṇi saṃskārēbhyaḥ ॥
在它的间隙中,从潜印象升起其他心念。
हानमेषां क्लेशवदुक्तम् ॥
hānamēṣāṃ klēśavaduktam ॥
它们的消除方法如烦恼所述。
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेः धर्ममेघस्समाधिः ॥
prasaṅkhyānē'pyakusīdasya sarvathā vivēkakhyātēḥ dharmamēghassamādhiḥ ॥
甚至对无欲者,通过完全的辨别知识,达成法云三摩地。
ततः क्लेशकर्मनिवृत्तिः ॥
tataḥ klēśakarmanivṛttiḥ ॥
由此,烦恼和业行止息。
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पम् ॥
tadā sarvāvaraṇamalāpētasya jñānasyānantyāt jñēyamalpam ॥
那时,所有遮蔽和不净消除,知识无限,所知甚少。
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥
tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥
由此,三德完成了为真我服务的目的,转化序列终结。
क्षणप्रतियोगी परिणामापरान्त निर्ग्राह्यः क्रमः ॥
kṣaṇapratiyōgī pariṇāmāparānta nirgrāhyaḥ kramaḥ ॥
序列是刹那的连续,在转化的最终时刻被感知。
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥
puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti ॥
当三德不再为真我服务时,它们回归源头,这就是独存,意识力量安住于自身本性。