八支体系

अष्टाङ्ग aṣṭāṅga

八支概述

अष्टाङ्ग aṣṭāṅga

瑜伽八支功法是:禁制、劝制、坐法、调息、制感、专注、禅定及三昧。

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि

yamaniyamāsanaprānāyāmapratyāhāradhāranādhyānasmādhayo'ṣtāvangāni

YS 2.29

外修五支

禁制、劝制、坐法、调息、制感

道德净化与身心稳定

内修三支

专注、禅定、三昧

意识聚焦与能所双泯

禁制 Yama

यम yama

禁制是修行者必须遵守的规定(戒律),共有五条:

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः

ahimsāsatyāsteyabrahmacaryāparigrahā yamāḥ

YS 2.30

अहिंसा Ahiṁsā

不害、非暴力

对生物不使用暴力或伤害,不以言语、行为、思想造成他人的痛苦

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः

YS 2.35 - 若不伤害,便无敌意

सत्य Satya

诚实、真理

不妄语,说实话,在言语、行为、思想上要诚实,且令人愉悦

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्

YS 2.36 - 若能真诚,便有善果

अस्तेय Asteya

不偷盗

不偷窃,不起偷盗之想,不偷取别人的一切事物,包括侵权

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्

YS 2.37 - 若不偷盗,自然富裕

ब्रह्मचर्य Brahmacarya

净行、梵行

清净、禁欲、心不离道,效仿神明,遵守规矩

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः

YS 2.38 - 若能净行,便能精进

अपरिग्रह Aparigraha

不贪

不贪恋财物,不为物所役,不顺从欲望、享受

अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः

YS 2.39 - 若能不贪,便知生命

劝制 Niyama

नियम niyama

劝制是应奉行的道德准则,也有五条:

शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः

śaucasantosatapah svādhyāyeśvarapraṇidhānāni niyamāḥ

YS 2.32

शौच Śauca

净化、清净

洁净,包括内在清净与外在整洁

शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः

YS 2.40 - 洁净之人,厌离色身

सन्तोष Santoṣa

满足、知足

安足、知足,保持内心处于适足状态

सन्तोषादनुत्तमः सुखलाभः

YS 2.42 - 若能知足,可得安乐

तपस् Tapas

苦行、苦修

利他行、带有牺牲性的服务,纪律,规范身体、感官

कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः

YS 2.43 - 行苦修者,根除杂染

स्वाध्याय Svādhyāya

学习、读诵

研读圣典或属灵的经典,背诵吠陀经的祷词和经文

स्वाध्यायादिष्टदेवतासम्प्रयोगः

YS 2.44 - 诵习圣典,与神相应

ईश्वरप्रणिधान Īśvarapraṇidhāna

敬神、心住至上

臣服于神,凡事不求结果,奉献言语、行动、思想

समाधिसिद्धिरीश्वरप्रणिधानात्

YS 2.45 - 心住至上,成就三昧

坐法 Āsana

आसन āsana

如果身体与感官虚弱和障碍,就无法做到禁制和劝制。因此必须先练习体式。

स्थिरसुखमासनम्

sthira sukham āsanam

YS 2.46 - 体式应稳定且舒适

奥义书中在不同篇章提到体位法为第一支:

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ध्यानं समाधिरेतानि षडङ्गानि प्रकीर्तिता

—— Śāṇḍilya Upaniṣad

哈他之光作者斯瓦特玛拉玛也认为体位法是第一支:

हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते तस्मादासनं कुर्यादारोग्यं चाङ्गलाघवम्

—— Haṭha Pradīpikā by Svātmārāma 1.17

调息 Prāṇāyāma

प्राणायाम prāṇāyāma

通过调息净化能量鞘,调节生命能量的流动。

प्राणो ह्येष यः सर्वभूतैर्विभाति

prāṇo hy eṣa yaḥ sarvabhūtair vibhāti

—— Taittirīya Upaniṣad 2.2 - 生命能量遍在于一切生命

प्राणायामैः शोधयेत्

prāṇāyāmaiḥ śodhayet

—— Haṭha Pradīpikā 2.5 - 通过调息净化能量鞘

制感 Pratyāhāra

प्रत्याहार pratyāhāra

制感是外修转向内修的枢纽,将感官从外在对象收回。

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः

svaviṣayāsamprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ

YS 2.54 - 感官不与对象接触,模仿意识本性,就是制感

专注 Dhāraṇā

धारणा dhāraṇā

专注是将意识固定在一点上,是内修三支的开始。

देशबन्धश्चित्तस्य धारणा

deśabandhaś cittasya dhāraṇā

YS 3.1 - 执持是将意识固定在某个地方

禅定 Dhyāna

ध्यान dhyāna

禅定是意识持续流向该对象,是专注的深化。

तत्र प्रत्ययैकतानता ध्यानम्

tatra pratyayaikatānatā dhyānam

YS 3.2 - 在那里,心念持续流动就是冥想

ध्यानात् प्रज्ञाप्रवृद्धिः

dhyānāt prajñāpravṛddhiḥ

YS 3.5 - 禅定增长智慧之光

三昧 Samādhi

समाधि samādhi

三昧是当只有对象发出光芒,自身仿佛空无的状态。

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः

tad evārthamātranirbhāsaṃ svarūpaśūnyam iva samādhiḥ

YS 3.3 - 当只有对象发出光芒,自身仿佛空无,就是三摩地

哲学基础

योगश्चित्तवृत्तिनिरोधः

yogaś citta vṛtti nirodhaḥ

——《瑜伽经》1.2 - 瑜伽是通过抑制心念波动实现意识纯净的实践

修行三阶

止波(nirodhaḥ):通过八支体系平息波动

明辨(viveka-khyāti):区分真我与自然

独照(kaivalya):真我如镜独现

心念结构

心智(manas):感官处理/杂念生成

智慧(buddhi):直觉辨别/决策判断

小我(ahaṃkāra):自我认同/小我错觉

潜意识(citta):记忆存储/习气印迹

五苦因(pañca kleśa)

无明(avidyā)我执(asmitā)贪爱(rāga) / 嗔恨(dveṣa)惧灭(abhiniveśa)