阿斯汤加瑜伽咒语
Ashtanga Yoga Mantras
开场诵
Opening Invocation
वन्दे गुरूणां मन्त्र vande gurūṇāṃ mantra
ॐ
वन्दे गुरूणां चरणारविन्दे संदर्शितस्वात्मसुखावबोधे ।
निःश्रेयसे जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥
आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम् ।
सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम् ॥
ॐ
oṃ
vande gurūṇāṃ caraṇāravinde saṃdarśitasvātmasukhāvabodhe ।
niḥśreyase jāṅgalikāyamāne saṃsārahālāhalamohaśāntyai ॥
ābāhupuruṣākāraṃ śaṅkhacakrāsidhāriṇam ।
sahasraśirasaṃ śvetaṃ praṇamāmi patañjalim ॥
oṃ
结束诵
Closing Invocation
मङ्गल मन्त्र maṅgala mantra
ॐ
स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ
svasti prajābhyaḥ paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ ।
go brāhmaṇebhyaḥ śubhamastu nityaṃ lokāḥ samastāḥ sukhino bhavantu ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
简短咒语
Short incantation
ॐ om̐ / aum
सो हम् so ham
ॐ नमः शिवाय om̐ namaḥ śivāya
ॐ नम ब्रह्म मने om̐ nama brahma mane
श्री गुरुभ्यो नमः । हरिः ॐ śrī gurubhyo namaḥ । hariḥ oṃ
ॐ शान्तिः शान्तिः शान्तिः om̐ śāntiḥ śāntiḥ śāntiḥ
लोकाः समस्ताः सुखिनो भवन्तु lokāḥ samastāḥ sukhino bhavantu
ॐ तत् सत् om̐ tat sat
赞美诗
Hymn of Praise
श्लोक śloka
गणानां त्वा गणपतिंहवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनःशृण्वन्नूतिभिःसीदसादनम् ॥
ॐ श्री महागणपतये नमः ॥
gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam ।
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ānaḥśṛṇvanūtibhiḥsīdasādanam ॥
oṃ śrī mahāgaṇapatayē namaḥ ॥
वक्रतुण्ड महकाय सूर्य कोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
vakratuṇḍa mahakāya sūrya kōṭi samaprabha ।
nirvighnaṃ kuru mē dēva sarva kāryēṣu sarvadā ॥
स्वस्ति प्रजाभ्यः परिपालयन्तां । न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यश्शुभमस्तु नित्यं । लोकास्समस्तास्सुखिनो भवन्तु ॥
svasti prajābhyaḥ paripālayantāṃ । nyāyēna mārgēṇa mahīṃ mahīśāḥ ।
gōbrāhmaṇēbhyaśśubhamastu nityaṃ । lōkāssamastāssukhinō bhavantu ॥
काले वर्षतु पर्जन्यः । पृथिवी सस्यशालिनी ॥
देशोऽयं क्षोभरहितः । ब्राह्मणास्सन्तु निर्भयाः ॥
kāle varṣatu parjanyaḥ । pṛthivī sasyaśālinī ॥
deśo'yaṃ kṣobharahitaḥ । brāhmaṇāssantu nirbhayāḥ ॥
सर्वे भवन्तु सुखिनः । सर्वे सन्तु निरामयाः ॥
सर्वे भद्राणि पश्यन्तु । मा कश्चिद्दुःखभाग्भवेत् ॥
sarve bhavantu sukhinaḥ । sarve santu nirāmayāḥ ॥
sarve bhadrāṇi paśyantu । mā kaścit duḥkhabhāg bhavet ॥
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय ॥
asato mā sadgamaya । tamaso mā jyotirgamaya । mṛtyormā amṛtaṃ gamaya ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
om̐ śāntiḥ śāntiḥ śāntiḥ ॥
和平咒
Peace mantras
शान्तिमन्त्राः śāntimantrāḥ
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं नो इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ॠतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
अवतु माम् । अवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śaṃ no mitraḥ śaṃ varuṇaḥ । śaṃ no bhavatvaryamā ।
śaṃ no indro bṛhaspatiḥ । śaṃ no viṣṇururukramaḥ ।
namo brahmaṇe 。 namaste vāyo 。 tvameva pratyakṣaṃ brahmāsi ।
tvāmeva pratyakṣaṃ brahma vadiṣyāmi । ṝtaṃ vadiṣyāmi ।
satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu ।
avatu mām । avatu vaktāram ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
tejasvi nāvadhītamastu mā vidviṣāvahai ।
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ यश्छन्दसामृषभो विश्वरूपः ।
छन्दोभ्योऽध्यमृताथ्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु ।
अमृतस्य देवधारणो भूयासम् ।
शरीरं मे विचर्षणम् ।
जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्रुवम् ।
ब्रह्मणः कोशोऽसि मेधया पिहितः ।
श्रुतं मे गोपाय ।
oṃ yaśchandasāmṛṣabho viśvarūpaḥ ।
chandobhyo'dhyamṛtāthsaṃbabhūva ।
sa mendro medhayā spṛṇotu ।
amṛtasya devadhāraṇo bhūyāsam ।
śarīraṃ me vicarṣaṇam ।
jihvā me madhumattamā ।
karṇābhyāṃ bhūriviśruvam ।
brahmaṇaḥ kośo'si medhayā pihitaḥ ।
śrutaṃ me gopāya ।
ॐ अहं वृक्षस्य रेरिवा ।
कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।
द्रविणग्ं सवर्चसम् ।
सुमेध अमृतोक्षितः ।
इति त्रिशङ्कोर्वेदानुवचनम् ॥
oṃ ahaṃ vṛkṣasya reriva ।
kīrtiḥ pṛṣṭhaṃ gireriva ।
ūrdhvapavitro vājinīva svamṛtamasmi ।
draviṇagṃ savarcasam ।
sumedhā amṛtokṣitaḥ ।
iti triśaṅkorvedānuvacanam ॥
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वम् ब्रह्मोपनिषदम् । माऽहं ब्रह्म निराकुर्यां । मा मा ब्रह्म निराकरोद निराकरणमस्त्व निराकरणम् मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi । sarvam brahmopaniṣadam । mā'haṃ brahma nirākuryāṃ । mā mā brahma nirākaroda nirākaraṇamastva nirākaraṇam me'stu । tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविराविर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेना अहोरात्रान्सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
vāṅme manasi pratiṣṭhitā । mano me vāci pratiṣṭhitam । āvirāvirma edhi । vedasya ma āṇīsthaḥ । śrutaṃ me mā prahāsīḥ 。 anenādhītenā । ahorātrānsandadhāmi । ṛtaṃ vadiṣyāmi । satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām । avatu vaktāramavatu vaktāram ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
भद्रं नो अपि वातय मनः ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
bhadraṃ no api vātaya manaḥ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैः तुष्टुवाग्ं सस्तनूभिः । व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ । bhadraṃ paśyemākṣabhiryajatrāḥ ।
sthirairaṅgaiḥ tuṣṭuvāgṃ sastanūbhiḥ । vyaśema devahitaṃ yadāyuḥ ॥
svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।
svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
यो ब्रह्माणं विदधाति पूर्वं । यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्म बुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
yo brahmāṇaṃ vidadhāti pūrvaṃ । yo vai vedāṃśca prahiṇoti tasmai ।
taṃ ha devamātma buddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye ॥ oṃ śānti: śānti: śānti: ॥
गुरु-वन्दना guru-vandanā
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादं शंकरं लोकशंकरम् ॥
śruti smṛti purāṇānāmālayaṁ karuṇālayam ।
namāmi bhagavatpādaṁ śaṁkaraṁ lokaśaṁkaram ॥
शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥
śaṁkaraṁ śaṁkarācāryaṁ keśavaṁ bādarāyaṇam ।
sūtrabhāṣyakṛtau vande bhagavantau punaḥ punaḥ ॥
नारायणं पद्मभवं वशिष्ठं शक्तिं च तत्पुत्रपराशरं च ।
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥
nārāyaṇaṁ padmabhavaṁ vaśiṣṭhaṁ śaktiṁ ca tatputraparāśaraṁ ca ।
vyāsaṁ śukaṁ gauḍapadaṁ mahāntaṁ govindayogīndramathāsya śiṣyam ॥
श्रीशंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।
तं तोटकं वार्तिककारमन्यानस्मद् गुरून्संततमानतोऽस्मि ॥
śrī śaṁkarācārya mathāsya padmapādaṁ ca hastāmalakaṁ ca śiṣyam ।
taṁ toṭakaṁ vārtikakāra manyānasmad gurūn saṁtatamānato'smi ॥