瑜伽调息法 Prāṇāyāma

प्राणायाम prāṇāyāma

调息法概述

प्राणायाम परिचय prāṇāyāma paricaya

प्राण prāṇa 指气आयाम ayāma 指扩展、延伸、暂停。通过有意识地中断(विच्छेदः vicchedaḥ)、延长(दीर्घ dīrgha)与精微化(सूक्ष्म sūkṣma)呼吸来调控(निरोध nirodha)生命能量的技术,称为制气或调息(प्राणायाम prāṇāyāma)

瑜伽经 2.49

तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः

tasmin sati śvāsa-praśvāsyor gati-vicchedaḥ prāṇāyāmaḥ

稳固体式后,吸息、呼息的自然流有意识中断,即为调息

——帕坦伽利 पतञ्जलि patañjali

瑜伽经 2.50

बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः

bāhyābhyantarastambhavṛttiḥ deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ

调息的练习分为外在(呼气)、内在(吸气)与静止(屏息),通过时间、空间和次数的调节,逐渐延长并精微化

哈他之光 2.1

छेदनं पूरकं कुम्भकं रेचकं प्राणायामः

chhedanaṃ pūrakaṃ kumbhakaṃ recakaṃ prāṇāyāmaḥ

调息由(吸气前的)净化、吸气、屏息和呼气组成

——瑜伽士·斯瓦特玛拉摩

气 Prāṇa

प्राण prāṇa

气是贯穿宇宙与个体的能量,宏观层面称宇宙气:炁 मह-प्राण maha-prāṇa 微观层面称生命气:氣 प्राण-वायु prāṇa-vāyu 其流动形式为运动气:気 वायु vāyu

泰帝利奥义书 2.1

प्राणो हि भूतानामायुः

prāṇo hi bhūtānām āyuḥ

炁乃万物的生命本源

阿闼婆吠陀 10.8.4

वायुः सर्वस्याधारः

vāyuḥ sarvasya ādhāraḥ

风息是万物的运动基制

当连接肉体(स्थूल शरीर sthūla śarīra)与精微体(सूक्ष्म शरीर sūkṣma śarīra)的氣断开时,灵体携带prāṇa离体,世俗视为死亡,实则转为另一种存在形态。

未修瑜伽者:气从足心或肛门散失

瑜伽成就者:气经顶轮(सहस्रार sahasrāra)离体

哈他之光 2.2

चले वायौ चलं चित्तं निश्चले निश्चलं भवेत्।योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥

cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet । yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet ॥

氣动则心动,氣静则心寂。瑜伽士由此证得不动之境,故应调控呼吸

気 Vāyu

वायु vāyu

气(prāṇa)不仅通过呼吸进入身体,体内还存在精微能量(सूक्ष्म प्राण sūkṣma prāṇa)的运动形式,称为気(vāyu)。它们是智慧的生命力(jñāna śakti),体现在精微身(सूक्ष्म शरीर sūkṣma śarīra)中,通过大脑和脊髓的五个神经中枢(行气的控制节点)运作。

五主气 पञ्च वायु pañca vāyu

命氣

प्राण-वायु prāṇa-vāyu

宗气,喉至心。呼吸、血液循环。练习:能量上行,喉锁(जालन्धर बन्ध jālandhara bandha)

下氣

अपान-वायु apāna-vāyu

浊气,脐至足。排泄、生殖。练习:能量逆转至中脉,根锁(मूल बन्ध mūla bandha)

均氣

समान-वायु samāna-vāyu

谷气,心至脐。消化、代谢。练习:平衡火元素(अग्नि agni),腹锁(उड्डीयन बन्ध uḍḍīyana bandha)

上氣

उदान-वायु udāna-vāyu

清气,喉至顶。意识提升、语言。练习:突破轮回(死后离体),静坐(ध्यान dhyāna)

遍氣

व्यान-वायु vyāna-vāyu

营气,全身。神经协调、体液循环。练习:显化人体辉光(और aura),体式(आसन āsana)

哈他之光 2.4-5

प्राणोऽपानसमानश्च उदानव्यान एव च।नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः॥

prāṇo'pāna-samānaśca udāna-vyāna eva ca।nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ॥

命气、下气、均气、上气与遍气,以及龙气、龟气、咳气、天授气与胜军气——此十气乃生命运作之本

安全练习准则

सुरक्षा अभ्यास दिशानिर्देश surakṣā abhyāsa diśānirdeśa

调息的练习包括主动地呼、吸和自发性的屏来控制气,并不是轻松的坐着观察呼吸就是调息。在体式练习中融入生命能量的控制(प्राणसंयम prāṇa-saṃyama) 带进练习里,并结合清洁法(śodhana) 如:经络清洁调息法(nāḍī-śodhana prāṇāyāma) 或圣光调息(kapālabhātī prāṇāyāma) 方能奠定调息的基础。

比例优先于时长

初学先达成吸、呼比例(1:1),再逐步引入屏息(1:1:1)→ 进阶1:2:1(吸:屏:呼)

清洁法前置

未净经脉者,气与心皆不控,经络清洁法需在调息前完成,尤其先平衡阴阳能量。

体式锁印协同

至善坐(siddhāsana)确保骨盆中立,脊柱延展,配合三锁(traya-bandha)。

饮食与时辰

调息最佳时间为日出前1.5小时(brahma-muhūrta),此时大气中prāṇa最纯净;胃部空置。

哈他之光 1.56

आसनं प्राणसंरोधः

āsanaṃ prāṇa-saṃrodhaḥ

体式的目的是为生命能量的控制(saṃrodha)做准备

核心技术

मुख्य तकनीक mukhya takanīka

呼吸三要素

调息法的变化通过呼吸的时间kāla、位置deśa、次数saṃkhyā来调节,逐渐延长并精微化。

基础动作(时长调控)

吸气 (pūraka)

缓慢深长的主动吸气,扩张体腔以激活命气(prāṇa-vāyu)

呼气 (recaka)

完全控制的主动呼气,收缩体腔以净化下气(apāna-vāyu)

屏息 (kumbhaka)

呼吸的主动暂停,平衡均气/中脉能量(samāna-vāyu/suṣumnā)

屏息分类(位置调控)

内屏息

(ābhyantara kumbhaka)

吸气后屏息(肺部充盈后的主动屏息),配合喉锁

外屏息

(bāhya kumbhaka)

呼气后屏息(肺部排空后的刻意屏息),配合根锁+腹锁

自发屏息

(kevela kumbhaka)

无吸无呼的自然停顿(无意识参与的呼吸暂停),此为高阶状态

锁印 Bandha

बन्ध bandha

(bandha)作为调控呼吸的关键技术,其核心在于通过收缩特定身体部位维持体内气压的动态平衡,封存生命能量(prāṇa),防止其耗散,并引导其按照意定的方向或沿中脉(suṣumnā)流动的技术。

三锁 (traya-bandha)

喉锁 (jālandhara bandha)

कण्ठं आकुञ्च्य हृदि चिबुकं निधाय

kaṇṭhaṃ ākuñcya hṛdi cibukaṃ nidhāya

收缩喉咙,下颌抵住胸口。防止能量散失,稳定颈部能量流动

腹锁 (uḍḍīyana bandha)

उड्डियानं नाम मध्यं आकृष्य उरः प्रति

uḍḍīyanaṃ nāma madhyaṃ ākṛṣya uraḥ prati

腹锁即(呼气后)将腹部中部向后背脊柱上提。迫使命气(prāṇa-vāyu)上行,刺激消化火(agni),推动能量入中脉

根锁 (mūla bandha)

मूलबन्धः अपानं ऊर्ध्वं नयति

mūla-bandhaḥ apānaṃ ūrdhvaṃ nayati

根锁使下行气(apāna)向上逆转。收缩会阴肌群,封闭盆底区域。封存下气,逆转其下行趋势,与命气结合

实践分类

अभ्यास वर्गीकरण abhyāsa vargīkaraṇa

呼吸本无定法,唯失衡为大患。当随体式迁变,顺能量盈虚,妙转呼吸枢机。

调息(prāṇāyāma)必以经脉净化(nāḍī śodhana)为先,持修三月,涤净脉髓,否则万法唐捐。诸法虽殊——或通滞、或强形、或祛病、或安神,终不离脉净为源。脉净则气畅,气畅则心定,心定则慧生,如泉活、风调、镜明,朗照圆成。

哈他之光 2.4 - 2.5

न शुद्धे नाडीचक्रे प्राणः क्षेत्रं प्रविशति न च सिद्धिर्न च सुषुम्णासंधानम् । नाडीशुद्धिं विना सर्वा हठसिद्धिर्न जायते ।

na śuddhe nāḍīcakre prāṇaḥ kṣetraṃ praviśati na ca siddhirna ca suṣumṇāsaṃdhānam । nāḍīśuddhiṃ vinā sarvā haṭhasiddhirna jāyate ।

若经脉未净,生命气(prāṇa)不得入中脉(suṣumṇā),无有成就(siddhi),亦难心定。气脉未净者,哈他瑜伽一切功德终不成办。

净化类调息

शोधन प्राणायाम śodhana prāṇāyāma

气脉净化 (nāḍī śodhana)

修行枢要,首在通脉。气脉(nāḍī),生命能量通道;净化(śodhana),涤除浊阴以见本明。此法以左右鼻息交替为用,使左脉(idā)之太阴清凉与右脉(piṅgalā)之太阳炽热,交融互济,如日月合璧。

方法1——基础涤脉法

身姿:至善坐(siddhāsana)须弥不动

步骤:

1. 先调根本息:双鼻吸-呼各3次(如天地开阖)

2. 左脉净化:拇指封右鼻(日脉),独启左鼻(月脉);徐吸缓呼十度

3. 右脉净化:无名指封左鼻,独启右鼻,同法行十息

4. 收功:双鼻三息(引气归元)

呼吸比例:循"天道之数"渐进:1:1(七日)→ 1:2(二七)→ 1:2:2(三七)→ 1:4:2:3(四九圆满)

方法2——阴阳交泰法

身姿:至善坐,似五心朝天

步骤:

1. 左吸→右呼(引太阴贯太阳)十度

2. 右吸→左呼(运阳火入阴符)十度

3. 双鼻平息三度(水火既济)

呼吸比例:

1:1(阴)→1:2(阳)首三七

1:2:2(阴呼延)次二七

终至1:4:2(心脉融)

注意:屏息加修必待双鼻气流等量如秤平。

方法3——中脉启钥法

身姿:莲花坐(padmāsana)如法如律

步骤:

左吸→右呼→右吸→左呼:为一转(如磨镜垢)

初修十转,每周增一转(如月渐圆)

进阶:

三月后加屏息(kumbhaka):吸-屏-呼如1:2:2(春风润物)

逐调为1:4:2(夏雷震脉)

禁忌:未达"双鼻气流等量者",强修屏息,如涸泽而渔,反伤根本。

三阶修持功成

初阶征兆:掌心温润如握阳和,乃脉道初通之兆

中阶境界:呼吸自断(kevala kumbhaka),恰似深潭止水而暗涌无穷

终证圆满:生命能量自在周流,终证圆满

प्राणः स्वयं प्रवहति

prāṇaḥ svayaṃ pravahati

生命能量自然流动

净脑法 (kapālabhāti)

kapāla 意为头颅,bhāti意为闪亮、光,因这种清洁法以呼吸的方式进行,也称圣光调息。短促呼气激活额窦,为主动调息法(sahita prāṇāyāma)

基本方法:

莲花坐或成就坐,闭上眼睛。双手结智慧手印(jñāna mudrā)

双鼻孔缓慢呼气和吸气后短促有力的呼气,收缩腹部,反射性自然吸气。

初阶可从15次至20次开始,做3轮,逐渐增加至120次。

注意:此为主动调息(sahita prāṇāyāma),需避免过度用力导致头晕。

禁忌:高血压、心脏病患者不宜练习